पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६०
श्रीवेङ्कटाचलमाहात्म्यम्


आनन्दनिलयश्चैव क्षेत्रमहस्यमुत्तमम ।
मन्त्राणां मन्त्राने दो द्विविधं ध्यानमुत्तमम् ॥ ७

शृणुध्वं परमानन्दपदवाप्यै च दुर्लभम् ।
देवानामपि सिद्धानां महतां योगिनां नृणम् ॥ ८

अचिकिर्यग्रहग्रस्तविलविरूपिणम् । ।
रोगिणामचिकिर नां दुष्कर्मपरिपकिनाम् ॥ ९

आद्रिनिवद्याभिः आवृताश्च दुःविनम् !
मम ।१तकेऽभूतकुष्ठरोगकुरूपिणाम् ॥ १०

कणाधबधिरगणाश्च मूकनां कुकुजयोः ।
प्रायतिविहीनानां पापिनां दुःखदुःखिनाम् ॥ ११

कथनिर्गतिकानक्ष्व सर्वदा कर्मणाम् ।
भवेप्रतिविधिः सद्यः प्रत्यक्षो वेष्टचलत् ॥ १२

भक्त भवन्तानां गतिश्चन्यत्र नास्ति भोः!।
स परः सर्वलोकनं सर्वव्याधीन् कृपानिधिः॥ १३

निकृन्तन्नस्ति चक्रेण यत्र तस्माद्धि वेङ्कटत्।
तस्मस्स एव गतभ्यो भोगमोक्षरतैर्जनैः ॥ १४

विशेफः कूकलैौ नरा पाप राणां परिपीडितानाम्।
भूगोलमध्ये द्रविड़े च पुण्ये श्रीवेङ्कटाद्रिगतेरेव नान्या ॥ १५

कलै युगे मनुष्याणां सङ्गणन३ रक्षिता ।
श्रीवेङ्कटेशानन्योऽस्ति सर्वानिष्टनिवणात् ॥ १६

यं दृष्ट नारं स्थानं ये धृ। नापरो गिरिः ।
यं दृष्ट्। नापरं तीर्थं ये दृष्ट । नषरं तपः ॥ १७

यं दृष्ट नपरो देव ये दृष्ट । नापरो मनुः ।।
यं दृष्ट। नNषर भत्त: यं दृष्टा नापरा गतिः॥ १८