पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


श्रीमते विष्वक्सेनाय नम


औरौपद्मायै नमः


श्री श्रीनिवासपत्रव्रणे नमः


श्रीभविष्योत्तरपुराणान्तर्गतरहस्यऽऽश्याग


श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।



श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥


श्रीवेङ्कटाचलाधीशं श्रियाऽयासितवक्षसम् ।


श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥


हरि. ७४ ।।



श्रीसूत:-

शृणुध्वं मुनयः सर्वे शौनकाधास्तपोधनाः ।
तद्विष्णोवेंकटेशस्य रहनुभवं परम् ॥ १

ब्रह्मण्डे यानि तीर्थानि वयव्यक्तेन यानि च ।
चिन्तनानि क्षेत्राणि पुष्य१०पानि पर्वताः ॥ २

पूर्व भूतानि सर्वाणि पुराणानि द्विजोत्तमाः । ।
सामान्यानि च मुख्यानि रहस्यं मुख्यमुत्तमम् ॥ ३

अष्टादशपुराणानां साश्वान्ते मया श्रुतम् ।
व्यासप्रसादकरुयत् परिप्रश्नेन सेवया॥ ४

वैकुण्ठपदसायुज्यं परमानन्ददं परम् ।
भविष्योतसारांशः सर्ववेदान्तसङ्गः ॥ ५

तत्रापि चोतोरे खण्डे साक्षात्संसारमोचकः ।
उमामहेशसंवादे हस्यानुभक्षो द्विजाः! ॥ ६