पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५6
श्रीवेङ्कटाचलमाहात्म्यम्


नक्षत्रमया तव दन्तपक्तिः विद्यप्रकाशस्तव देहकान्तिः ।
महीधरा मेरुहिमाद्विमुख्यः बदस्थिभूतः पुरुोतमश्च ।
तथक्षिणी भानुवधं च विष्णो! विशदं त्वां शरणं प्रपद्ये॥

एवं स्तुवति शूद्रे तं प्रसन्न कमलालया ।
जगद्धात्री जगादैवें पुरुषं परमेश्वरम् ॥ २२०

‘ कायं कुलालः पुरुषोत्तमस्य
कथं बभूव वयि भक्तिरीदृक् ।
का जातिस्थ के च सद्गुणास्ते
किमङ्कनं भोः करुणाबुराशे ॥ २२१

युक्ततु जगद्धा गरुड प्रत्यभाषत ।
भगवान्- 'तमानयातिवेगेन मसमीपं कुशलजम् ।
इयुक्तो गरुडो वेगदानिमय च शूद्रजम् ।। २२२

हैं। एही' ति सम्भाष्य समीपं परमात्मनः ।
स नत्वा शिरसा देवं प्रत्यभाषR म|धत्रम् ॥ २२३

कुलालः- ‘किमर्थमगमो देव ! गृहं मे शूद्रजन्मनः ।
न चाहं विदुरो देवो न चाहं शबरी प्रभो ! ॥ २२४

न चाहं गजराजेद्रो न चोद्धवविभीषणैौ ।
किं देयमस्ति मद्गेहे तदर्थ पुरुगोतम ॥ २२५

वदस्येवं .ले तु तस्य पत्नी तमालिनी ।।
प्रसादयच्च गोविन्दं द्रौपदीव जनार्दनम् ॥ २२६

तमालिनी- अनाथनाथ गोविन्द! बुद्धिस्त्रध्येव वर्तते ।
न जाने मन्त्रमार्गन्तु न जाने कर्मनिर्णयम् ॥ २२७

अशौचवुलजनानां कुतो वेदः कुतस्तपः ।
भमय मे परितुष्टः सन् मद्भर्तुश्च विशेषतः ॥ २२८