पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५५
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


द्वरतोरणमासाद्य पplत गतविभ्रमः ।
ततः कुलालो अमितो जनैर्विज्ञापितस्ततः ।
ददर्श राजशार्दूलं पतितं प्रणे तदा ॥ २०९

किमिदं भ: महक राजऽसौ पतितः चुनः ।
ममापराधो नास्य तथाऽपि यमदण्डने ॥ २१०

शक्तोऽसौ राजशार्दूलः सज्ञोऽहं तस्य कर्मणि ।
नैवेद्यार्थं हरेस्तस्य घटनां शतकं मम । ॥ २११

कथितं तेन भूपेन तदद्य प्रददामि तन् ।
एवं शूद्रे चोक्तवति रजा। संज्ञामुपेयिवान् ॥ २१२

कोऽसौ भीमो हरेर्भक्तः कुलालः कृष्णतोयणः? ।
तपादयुगलं वन्दे सततं साधुसम्मतम् ॥ २१३

एवं वदति राजर्षे भगवान भक्तवत्सलः ।
आविर्बभूव पुरसः कुलालस्य महात्मनः ॥ २१४

आविर्भूतं हरिं दृष्ट कुशलो भक्तिसंयुतः ।
तुष्टब हर्षपुष्टः श्रीनिवासं निरामयम् ॥ २१५

खपुरस्तात्प्रादुर्भूतं भगधनां प्रति कुलालस्तुतिः

स्वद्धाम वैकुण्ठपुरं महात्मन् ! वद्वञ्भ सागरनन्दिनी च।
त्वन्नभिजातो हि पितामहोऽपि किं त्वां स्मरामीश ! कुललजन्मा ॥ २१६

पदसव देवी साक्षाद्भागीरथी शुभा ।
तत्र पुत्रीं वदति तां चतुर्वेदमयो विधिः ॥ २१७

तवkनं सददेवः वदन्ति फणेिनं विभो!।
सहस्रवदनं शेषं सुषणं वाहूने विदुः ॥ २१८