पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५३
श्रीभविष्योतपुराणे चतुर्दशोऽध्यायः


एवं गर्वोक्तिम/कष्टं तूष्णीमासीद्रमा क्षतिः।
ततो भूयोऽतिभक्त्यऽयं पूजयामास म|घवम् ।
सौवर्णरनखचिनतुलसीकुसुभव्रजैः ॥ १९०

कुर्वग्रामस्थभीमरूपकुललोदन्तः

ततः कदाचिदद्राक्षीत तोण्डमान् नृपसत्तमः ।
सौवर्णरत्रखचि तुलसीकुसुमोपरि ॥ १९१

संस्थितां मृण्मयीं याभां तुल्सीकुसुमावलिम् ।
तत कदाचिन्नृपतिः निरताञ्च सुदूरतः ॥ १९२

सौवर्णनखचिनतुलसीकुङमालिम् ।
ददर्श मृ0भधीचैव सुलां हरिपादयोः ! ॥ १९३

श्याम सुरुचिरामाद्र तुलसी कुसुमवलिम् ।
दृथैव श्रीपतेः बसिन् निग्रहं चितयन्नृपः ॥ १९४

मुक्तकण्ठ रुदन्नृचे तोंडमान् भृशदुःखिखः ।
भगवन्! कृपापं मां अनाथं किमुपेक्षसे ॥ १२५

केन भक्ताप्रगण्येन स्वीकरे थि समर्पितम् ।
मृण्मयीमेव सम्प्रीत्या तुर्सीकृसुमातलिम् ॥ १९६

इत्येवमुक्तो भगवान् तोण्डमानेन वै हरिः।
राजानं मणीगर्ने प्रत्यभाषन भूपते । ॥ १९७

तोडमानं प्रति भगव ज्ञापितभीमरूकुलालोऽन्नः

श्रीभगवान् भक्तश्च बहवः सन्ति त्रिगुणस्त्रिविधास्मकाः ।
तेषां मध्ये दरिद्रोऽत कुलालो भीमनामकः ॥ १९८