पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५२
श्रीवेङ्कटाचलमाहात्म्यम्


वेदशास्त्रकैर्नामसहत्रैस्तपदेऽर्थयन् ।
क्रमेण मासत्रिनय पूजां तस्य चकार सः ॥ १७९

एवं पूजां कृतवति भूपाले मूरिविक्रमे ।
त्यक्तवान् न च वैमुख्ये नारायणगिरीश्वरः ॥ १८९

तदा स । दुःखेन सर्वज्ञ बक्यमब्रवीत् ।
तोण्डमनः भक्तानामपशधान् न गणथत गुणाधिकः ॥ १८१

क्षमत्र मम दौख्यं भक्तस्य पुरुषोत्तम!।
वरदने वासुदेव! भवान् श्रेष्ठतमो मतः ॥ १८२

दयां कुॐ दयासिन्धो ! भक्तो रि भयहा ।
इत्युक्तोण्डमानेन भगवन् वेङ्कटेश्वः ॥ १८३

तदऽह गतीं राजन्! आकाशपथमश्रतः।
'भक्ताश्च बहवः सन्ति नास्ति तसदृशो भुवि ॥ १८४

कर्म कृधसुवरस्तु द्रीपुत्रघातुकम् ।
प्रपित्सईस कथं पारं दुःखgजकुक ॥ १८५

तथाप्रज्ञोधकरेण जीवितम्तु मया कृतः' ।
एवमाकाशगां वाणीं श्रवन् राजसतमः ॥ १८६

तदऽऽहं देवदेवेनं रज मोहवश गत ।

राजा
कृषकाराः पुरुषाः न वदन्ति कृतं हरे! ॥ १८७

को वदेद्वि कृशं सेवां मृतोऽपि गुणवर्जितः।
मां विन न हि ते भक्त. त्रिषु लोकेषु विद्यते ॥ १८८

को वा युगपुरुभ ! स्वध्येन्तरतः सदा ।
भक्तानामप्रणीधाई दयघ्नां त्वमग्रणीः ॥ १८९