पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४३
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः



पञ्चवर्षश्च मे पुत्रो न शक्तो गन्तुमात्मना ।
तस्मात्स्वया महाराज ! रक्षणीयौ च तावुभौ ॥ ८३

अशक्तोऽहं तया गन्तुं गर्मिण्या तु द्विजप्रिय!।
स्त्रीणां पत्युगृहे वसो नियतश्चोदितोऽन्यथा ॥ ८४

पित्रोः समीपे वासस्तु तदभावे स्वसुगृहे । ।
अथवा मातुलगृहे १Fथवा रजमन्दिरे ॥ ८५

षडेते पितरः स्त्रीणां इति जनमि तस्थितिम् ।
तस्मात्त्वं रक्ष राजेन्द्र! सुतं भार्याश्च गर्भिणीम् ॥ ८६

इत्येवमुक्तो विप्रेण कूर्मसंज्ञेन तोण्डमान् ।
‘बाढमित्युक्तवान् राजन्! तम्य देवा धनं बहु ॥ ८७

तन्न संस्थाप्य तौ विप्रो बधसन्दिग्धलोचनः ।
अब्रवीत्समुत पत्नीं वाष्पपर्याकुलेक्षणाम् ॥ ८८

भगच्छथ्यहं वरारोहे! गन्नां भागीरथीं म्रिये! ।
मा रोदीत्वं वरारोहे ! पश्य पुत्रं भयाऽकुलम् ॥ ८९

इयेवमुक्ता सा विपपत्री भर्तारमब्रवीत् ।
निफनाथस्य वदनं पश्यन्ती दुःखभागिनी ॥ ९०

'शीघ्रमागच्छ भोः स्वामेिन! कृत्व। गङ्गावगाहनम् ।
पुत्रोऽपि ते महाप्राज्ञः! त्वामेवमनुमन्यते ’॥ ९१

इत्थं वदन्तीं वां भार्यां पश्यन्नालिय चर्भजम् ।
जगाम विमो राजेन्द्र! पश्यन्वै पृष्ठनः पुन: ॥ ९२

सा पतिमात्मनः जगाम गृहं राज्ञः पादयन्ती
परिमृष्याक्षिजं तोयं समवयव सुतं तथा ॥ ९३

राजपत्र समासद्य पुत्रेण सहसा स्थिता ।
गते बिने स राजर्षिः तस्य भार्याञ्च सुन्दरीम् ॥ ९४