पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३४
श्रीवेङ्कटाचलमाहात्म्यम्

तोष्ठमान्नृपप्रार्थनया भगवत्कृनमवीनमन्दिरप्रवेशः

गोविन्दचनं श्रुत्वा तोण्डमान् राजसत्तमः ।
कूपं संशोधयामास स्वकृतं पूर्वजन्मनि ॥ ६९

विमनं कारयामास रलचित्र महोन्नतम् ।
चतुभूतंवरोपेतं वैनतेयविभूषितम् ॥ ७०

कलशेन समोपेतं सौवर्णेनद्रतेन वै ।
अगतानां जनानाञ्च समारोह्यरोहयोः ॥ ७१

मार्ग योजनविस्तीर्णा ससोपानं चकार ह।
मध्येमध्ये मण्डपानि प्रणकूपांश्चकार च ॥ ७२

श्रीनिवासं समागम्य तोण्डमानब्रवीततः ।
राजा- 'त्वया नियमितं देव! भवं सम्पूर्णतां गतम् ॥ ७३

आगच्छाद्य जगन्नाथ ! चैत्यं तव जनार्दन ।
इति राजवचः श्रुत्वा भगवानाह भूपतिम् ॥ ७४

'अवश्यमनुगच्छामि तव भक्य प्रतोषितः ।
इयुक्तं प्रस्थितं देवं देवैश्चेन्द्रपुरोगमैः ॥ ७५

वैखानसऋषिश्चैतैः ब्राह्मणैः ब्रह्मवित्तमैः ।
असामगायकैश्चैव मन्त्रैश्च विधिपूर्वकम् ॥ ७६

वादिनैवद्यमानैश्च घोषयद्भिर्दिशो दश ।
देवैर्नाशपुरोगैश्च स्तुवद्भिः स्तुतिभिर्हरिम् ॥ ७७

प्रवेशयामास यं सुमन्दिरं श्रीश्रीनिवासं पुरुषं पुराणम् ।
पद्मावतीश्चापि मुदा महीपतिः समतछोडैर्हनिभिर्महोत्सवैः॥७८

पुष्पाण्यवर्षश्च सुरसुराधाः सयक्षगन्धर्वनरोरगाध ।
देवस्य मूर्याशु विमनवों तं पूजयन्तस्तृषयश्च इषीत्॥ ७९