पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३१
श्रीभविष्यतरपुरणे त्रयोदशोऽध्यायः


वस्त्रगेहं तैलशालां धृनार्थं भवनं पृथक् ।
भक्ष्यशालं शिव भूषणन गृहं तथा । ॥ ३६

कीगन्धमार्शलतैलकस्तूरितगृहम् ।
कल्पयाऽशु च २जन्द्र! गजाश्वभवन पृथक् ॥ ३७

ताम्रपत्रैः सु-बद्धं वर्णालङ्कारमण्डितम् ।
श्रीतीर्थमन्नशालाग्रे भूनीथ भूमिपालक ! ॥ ३८

त्वया विनिर्मितं पूर्वं तेण्डमान महीपते !।
तदद्य कुरु शोभाद्धं शिलबन्धनपूर्वकम् ॥ ३९

इत्युक्तो वासुदेवेन राजा वचनमब्रवीत ।

भगवकथततण्डमाननृपपूषदन्तः
तण्डमानः-
‘कथ पूर्वं मया कूप: कृतते केन जन्मना ॥ ४०

कोऽहं पूर्वश्च का। जातिः तन्ममाचक्ष्व विस्तरात् ।
राजेयुक्तोऽब्रवीद्राजन्! श्रीनिवासः सतां गतिः ॥ ४१

श्रीनिवासः-“ पुरा वैखानस नाम सुषिरस्त्यस्तशुद्धीः । ।
भाविकृष्णावतारय कथां श्रुत्वा पुरातनीम् ॥ ४२

बलानां कर्मणश्चैव शरीशणव न स्थितिः ।
जनानामिति निश्चित्य तपस्तप्तुं प्रचक्रमे ॥ ४३

द्राविडे चोलदेशे तु प्रकृष्टे कुशविस्तृते ।
कृष्णरूपं प्रपश्यामि निराहरो जितेन्द्रियः ॥ ४४

तपसा दुष्करेणेति सुदृढं कृतनिश्चयः।
तपसा तप्यमानस्य तस्य वै भक्तवत्सलः ॥ ४५

प्रदुबभूव भगवान् पुरा गोपालवेषभाक् ।
प्रदुभूत हरिं दृष्टा तुष्टाव स मुनिस्तदा ॥ ५६