पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२९
श्रीभविष्योत्तरपुराणे त्रयोदशोऽध्यायः


अनन्समूर्तये नित्यं अनतशिरसे नमः ।
अनन्तबाहवे श्रीमन्! अनन्ताय नमो नमः ॥ १४

सरीसृपगिरीशाय पत्रन् ! नमो नमः ।
इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ॥ १५

विरराम महाराज ! राजेन्द्रो रणविदः ।
स्तोत्रेणानेन सुपीतः तोण्डमानकृतेन च ॥ १६

सन्तुष्टः प्राह गोविन्दः श्रोमतं राजसत्तमम् ।

श्रीनिवासः

रजन्! अलमलं स्वनं कृ परमपावनम् ॥ १७

अनेन स्तवराजेन मर्चति च ये जनाः ।
तेषां तु मम सालोक्यं भविष्यति न संशयः ॥ १८

आकाशगजो धर्मात्मा प्रष मुनिपझं नृप!।
तेन राज्ञा प्रसिद्धेऽहं भूलोके भूमिपालक ! ॥ १९

कृत्वा विवाह विभवं दृष्टा ममागतं गृहम् ।
सन्तोषमतुल लेभे राजा परमधार्मिकः ॥ २०

दैवमेव परं मन्ये मम भाग्यफलोदयम् ।
कृमं कर्म सुखं दुःखं अनुभोक्तव्यमन्नसN ॥ २१

क गतिः पुत्र राजन्! विन। राज्ञ। महात्मना।
श्रीधरस्य वचः श्रुवा तोण्डमानाह माधवम् ॥ २२

तोरडमन:-
'प्रारब्धकर्मणः पुंसः कथं सौख्यं भवेद्रे! ।
किमर्थं रोदिषि भृशं हतं बन्धं सरन् हरे! ॥ २३

म शोकं कुरु गोविन्दः राजानं स्वर्गगं प्रति ।
पश्य मां पुण्डरीकक्ष! विष्वक्सेनञ्च वालकम् ” ॥ २४