पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२८
श्रीवेङ्कटाचलमाहात्म्यम्


तं दृष्ट्वा । राजशार्दूलं आलिङ्गयऽह वचो हरिः ।

श्रीनिवासः-

किमागमनकार्य ते तन्ममाचक्ष्व भूपते! ॥ ३

स देववचन श्रुत्वा वासुदेवमभाषत ।

सजा

‘दर्शनस्य गोविन्द! नाधिकं वर्तते हरे! ॥ ४

त्वां वदत सुराध्यक्ष वेदवेद्य पुरातनम् ।।
मुनयो मनुजश्रेष्ठः तच्छूवाऽहमिहागतः ॥ ५

स्वामिन्! अच्युत गोविद! पुराणपुरुषोत्तम!।
अप्राकृतशरीरोऽसि लीलमानुषविग्रहः ॥ ६

त्वमेव सृष्टिकरणे पालने हरणे हरे!।
कारणं प्रकृतेर्योनिं वदन्त च मनीषिणः ॥ ७

जगदंकाणेव कृत्र। भवनक्रयमाप्य च ।
जचकोटिधनं देव! जठरे परिपूरयन् ॥ ८

क्रीडते रमया सार्ध रमणीयङ्गवश्रमः ।
सदैत्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ९

स्वन्मुखद्विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ।
ऊरुभ्यामभवन् वैदेः पद्यां शूद्राः प्रकीर्तिताः ॥ १०

प्रभुस्वं सर्वलोकानां देवानामपि योगिनाम् ।
अन्तःसृष्टिकरस्वं हि बहिः सृष्टिकरो भवन् ॥ ११

नमः श्रीवेङ्कटेश य नमो जलोदराय च ।
नमो नमाय कन्ताय रमायाः पुण्यमूर्तये ॥ १२

नमः श तय कृष्णाय नमस्तेऽङ्गतक्रमेण ।
अप्राकृतशरीराय श्रीनिवसाय ते नमः ॥ १३