पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१४
श्रीवेङ्कटाचलमाहात्म्यम्


कोटिकन्याप्रदानेन यावद्भूमिप्रदानतः ।।
यफलं लभते देही तत्फलं श्रवणदशत् ॥ ४४४

ये सर्वं कारयन्ति वैत्रही वेङ्कटेशितुः ।
तयोत्सवो भवेद्राजन् ! वेङ्कटेशप्रसादतः॥ ४४५

इति ते कथितं राजन् ! विवाहचरितं हरेः ।
शृणुयाझावयेऽपि सर्वाभीष्टमवनुयात् ।
शुभदं श्रुत्वैव सर्वेषां मङ्गलप्रदम् ॥ ४४६

इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमहस्ये श्रीनिवास


विवाहवर्णनं नाम एकादशोऽध्यायः ।।


अथ द्वादशोध्ययः



श्रीनिवासं प्रति वियनृपदन्तज्ञापकतागमनम्

जनक -
ततः किमकरोन्कृष्णोराज्येऽस्मिन् पार्थसारथिः।
तन्ममाचक्ष्व विप्रेन्द्र! यकृतं चक्रपाणिना ॥ १

शतानन्द:-

एवं काले गते तसिम् षण्मासाश्च समययुः ।
नारायणपुरा दृतः आगतो वेङ्कटेधरम् ॥ २

दूतं दृष्टऽब्जजता सा सुवर्णमुखरीजले ।
तुकामाऽरविन्दाक्षी दूतं वचनमब्रवीत् ॥ ३

पवती

किमर्थमागतो दूत! केन त्वं प्रेषितस्त्विह ।
राजा वा राजपुत्रेण तोण्डमानेन वा पुनः ! ॥ ४