पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१२
श्रीवेङ्कटाचलमाहात्म्यम्


वियन्नृपस्य श्रीनिवासदत्तखभक्तिनैरन्तर्यंहपञ्जरस्रप्तिः

श्रीनिवस.-

दूध्वान महाराज ! किमर्थं त्वं समागतः ।
दातयं किं नृपश्रेष्ठ! तव पुत्रस्य मेऽनघ! ॥ ४२७

कन्या दत सुनः प्राप्त सुकृतं किं कृत खया ? ।
सन्तोषश्चlतुल प्राप्त मम तात ! न संशयः ॥ ४२८

किं ते मनोगतं रजन् ! तन्ममाचक्ष्व भूपते! ।
सन्देहं मा कुरुष्वन देनदाने महीपते।
बहुदेववचः श्रुवा वासुदेवमभाषत ॥ ४२९

राजा

‘सर्वमङ्गलमस्सके त्वत्प्रसादेन केशव!।
नान्यद्य/चे जगन्नथ ! तव पादसरोरुहे ॥ ४३०

भक्तं देखाचलां कृष्ण! सङघस्य मेऽनघ। ।
तच्छूख। वचनं तस्य श्वशुरस्य महमिनः ॥ ४३१

दतवनस्य सायुज्यं आकाशनृपतेस्तदा ।
स्थालकस्य ददौ वस्त्रं स्वङ्गस्थं मधुसूदनः ॥ ४३२

जायमाना च समक्षप्तः पुत्रीभवनमभ्यगात् ।।
'पुत्रि! गच्छामि नगरं विहस्त्र इरिप्रिये ॥ ४३३

शयने श्रीनिवासस्य शयने कुरु मङ्गले ।
इति राजा ! सान्वयित्वा पुत्रीं कमललोचनाम् ॥ ४१४

शशास स स्त्रपिनोक्ते शीघ्र माधवमभ्यगात् ।।
रुदन् गङ्गदकण्ठेन जगाम नगरं नृपः ॥ ४३५