पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०८
श्रीवेङ्कटाचलमाहात्म्यम्


मातर वासुदेवस्य नाम्ना वकुललकम् ।
पूजयित्वा विधानेन वस्त्रालङ्करभूषणैः ॥ ३८५

नाभिं क्षीरेण सम्मृज्य पुत्रं पझावती तदा ।
अर्पयामास दु:खेन बघण्य राजसतमः ॥ ३८६

महालक्ष्या नाभिमूलं सघृतक्षीरसेचनम् ।
कृवाऽर्पयामास पुत्र रुदन् गद्गदकण्ठन् ॥ ३८७

श्रीनिवासेन सह शेषाचलं प्रति पद्मावतीप्रेषणम्

श्रीनिवासस्य कृणस्य शेषाचरनिवासिनः।
राजभार्या महाभागा रुदती कुरीव च ॥ ३८८

पुत्रीहतं प्रदायाथ हस्ते राज ,लहून ।
क्षीरं संयोज्य कृष्णस्य नाभिमूलेऽतिदुखिताः ॥ ३८९

भृशं रुदती मन्त्रेण दुधसन्दिथलोचन।।
अर्पयामास कृच्छेण पुत्र पझावतीं ततः ॥ ३९०

प्रोवाच च श्रीनिवासं द रजकल ।
धरणी पालितां कलितां पुन नवमासभृतां मया ॥ ३९१

त्वदधीनां ज,नाथ! करिष्ये मम नन्दिनीम् ।
इत्येवमर्पयन्त्यान्तु धरण्यां राजसमः ॥ ३९२

स तस्य । रोदनं दृष्ट्र । राज दुःखपरायणः।
लोद दीनवदनः पुत्रीमालिङ्गय भूपतिः ॥ ३९३

हा पुत्रि! मन्दभाग्योऽहं स्वद्वियोगेन केवलम् ।
जीवनं मम कल्याणि! ने विश्व भविष्यति । ॥ ३९४