पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०७
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


पुरोहितेन सहितो भोजनं कृतवान् हरिः ।
मात्र लक्ष्म्या च सहितः पुत्रेण सहितस्तथा ॥ ३७३

आकाशराजो धर्मास्म भुक्तवान् कृष्णसन्निर्थे ।
लक्ष्म्या समेता धरणी तथा वकुलमालया ॥ ३७४

अभुक्तान्नं रमैयुक्त पतिपुत्रसमन्विता ।
ततः प्रभाते राजेन्द्र! सुवासिन्यः सुरेशितुः ॥ ३७५

मज्जनं कारयामासुः ग धकैलैः सुनिर्मलैः ।
अन्योन्यमज्जनं तत्र चान्योन्योद्वर्तनं तथा ॥ ३७६

हरिपद्मावतीदेव्योः ताः सर्वांसमकारयन् ।
स राजा विप्रमुख्यानां सुराणां बहुभोजनम् ॥ ३७७

स्त्रीणाञ्च पुरुषाणाञ्च बहुमानपुरस्सरम् ।
यथेष्टं दापयामास हृष्ट आकाशभूमिपः ॥ ३७८

अपूपान् विविधांश्चते सूपशाकादिकांस्तथा।
घृतकुल्यां क्षीरकुल्यां दधिकुल्यां ततः परम् ॥ ३७९

तत उद्य निः क्षिप्रं बहिर्मुक्ततां नृणाम् ।।
उच्छिष्टपत्त्रजागरव पुष्कलान्नादिसंयुतम् ॥ ३८०

सारमेयगणैः कीर्णं राक्षसानां गणैस्तथा ।
एवं कोलाहलं चक्रे दिवसांश्चतुरस्तथा ॥ ३८१

हासस्तत्र विनोदेन नित्यमासीच्च मज्जनम् ।
दिवसे पञ्चमे प्रप्ते कृत्वा नाकपलिं तथा ॥ ३८२

करूशांश्चतुरो न्यस्य दीपज्वालःविर जितान् ।
वधूवरौ प्रतिष्ठाप्य २नसिंहासने नृप! ॥ ३८३

पूजयामास गोविदं जामातरमनामयम् ।
आकाशराजो धर्मात्मा क्षीरपान करेऽदधत् ॥ ३८४