पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


किमन्येन प्राकृतेन फलेनाल्परसेन मे ।
तथाऽपि तत्र वाक्येन करिष्ये भोजनं मुने !॥ २२२

सान्त्वयित्वा मुनिवरं गरुडादवरुह्य सः ।
कुटीरं सम्प्रविश्याथ सपुत्रः सपरिग्रहः ॥ २२३

मुडैः कृतासने रम्ये संस्थितः परमेश्वरः ।
शुकः स्नात्वा पद्मतीर्थं कृत्वाऽन्ने भक्तिसंयुतः ॥ २२४

अमृतावीजनिचयं मुष्टिभि: प्रविहाय च ।
तत्तण्डुलैर्महाराज ! कृतवाननमुत्तमम् ॥ २२५

बृहतीफलसंयुक्तं तिन्त्रिणीरससंयुतम् ।
स्वान्तरस्थस्य यद्योग्यं पूजासाधनमेव च ॥ २२६

तेनैव बाधमूर्तेस्तु पूजनं साधुसम्मतम् ।
इति मत्वाऽर्थतवज्ञः कृत्वा पादावनेजनम् ॥ २२७

पद्मपत्राणि चातीर्य तत्रान्नं रससंयुतम् ।
विनिःक्षिप्य विशेषेण कृतसाष्टाङ्गसप्ततिः ॥ २२८

भोजनं कुरु गोविन्द! सदा पूर्णमनोरथ!।
एवं सम्प्रार्थितो देवः शुकेन परमर्षिणा ! ॥ २२९

तद्भक्तिपारवश्येन भगवानात्मभूः स्वयम् ।
अषीणामुचिताहारान् बुभुजे सर्वभोजनः ॥ २३०

लक्ष्मीस्तस्याऽज्ञया मात्र साधु वकुलमलिया।
बुभुजे मुनिना दत्ते तदन्नमसृ-प्रभम् ॥ २३१

तसिन् भुक्तवति श्रीशे उपयः कोपपूरिताः।।
तदा शुकं भीषयन्तः समुत्तस्थुर्वशसनात् ॥ २३२

शापानुग्रहसामर्यसाधनश्च तपोधनाः।
तेषां मतम्तु विज्ञाय भगवान् बहिरागतः ॥ २३३