पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८९
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


बाधन्ताश्च विचित्राणि वादित्राणि महान्ति च ।
गजमारोप्य महती भेरी चाद्य (यताम् ॥ १८२

वाहनानि विचित्राणि स्था आन्दोलिका अपि ।
अरूयन्तां राजेन्द्रपुरीं गतुं ससभ्रमम्' ॥ १८३

पक्षिराटुवचनं श्रुवा पक्षिवाहनन्दनः ।
नियोजयामास तदा बल देवगणस्य च ॥ १८४

गजानाश्च हयानाञ्च वृषभाणाञ्च मण्डलम् ।
पदातीनञ्च शूरणां मण्डलं समळकृतम् ॥ १८५

शूराश्च कृतविद्यश्च धृतशस्त्रास्त्रपाणयः ।
पितामहं पुरस्कृत्य जम्मुर्नारायणान्तकम् । १८६

तं दृष्ट। सर्वदेवेशं भगवानाह भूपते !।

श्रीनिवासः -

‘विलम्बः क्रियते कसात् गमनर्थं पितामह!॥ १८७

नियोजय बलं सर्वं राजधान्यै नृष्य च ।
इत्थं हरेर्वचः श्रुत्वा वासुदेवात्मजोऽब्रवीत् ॥ १८८

ब्रह्मा

‘सीकृतं बलं सर्वं धृतायुधमरिन्दम!।
उत्तिष्ठ पुरुषश्रेष्ठ ! समारोह खगेश्वरम् ॥ १८९

वियद्राजपुरं प्रति सपरिकरश्रीनिवासगमनम्

स इत्थमुक्तो भगवान् गरुडस्कन्धमास्थितः ।
ब्रह्मणमग्रतः कृत्वा रुद्धं कृत्वा तु दक्षिणे ॥ १९०

वामे वाथं ततः कृत्वा कुमारं पृष्ठतस्तथा।
रमामारोपयामास रथं काञ्चननिर्मितम् ॥ १९१