पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७८
श्रीवेङ्कटाचलमाहात्म्यम्


ततो नियुक्तविधिना / दत्र ताम्बूदक्षिणाः ।
विप्राणां वेदविदुषां तथा मङ्गलवादिनाम् ॥ ६७

ददुर्देवं धनं वनं वायुदेवस्य ये प्रियाः ।
ततः समाप्य कर्माणि शास्त्रोक्तानि यथाविधि ॥ ६८

कुदैवमपृच्छतं वसिष्ठो वसुधाधिप!।
स तस्य वचनं श्रुत्वा भगवानाह वै मुनिम् ॥ ६९

भगवन्कृतपरिणयाङ्गकुलदेवताप्रतिष्ठाविधानम्

श्रीभगवान् -

'वसिष्ठ मम करयाणी कुलदेवी शमी स्मृता ।
ममापि पण्डवानाञ्च नात्र कार्या विचारणा ॥ ७०

कं चास्ति स द्रुमश्रेष्ठः’ इयुक्तेऽगस्त्य ऊचिवान् ।

अगस्त्य -

अत्रैवेतरदिग्भागे तीर्थे, कौमारसंज्ञके ॥ ७१

वर्तते वृक्षराजश्च तत्र गत्र तमानय ।
अगस्त्यवचनेनैवै तत्र गत्वाऽथ तं द्रुमम् ॥ ७२

कृत्वा / प्रदक्षिणं राजन्! भगवान् लैौकिकैः समः ।
नमश्चक्रे शमीवृक्षे कुलदैवै वृषाकपिः ॥ ७३

श्रीभगवान् -

'शमि ! पापं शमय मे शमि ! शत्रुविनाशिनि ।
अर्जुनस्य धनुर्धात्रि ! रामस्य प्रियदर्शिनः ॥ ७४

म|तर्मे कुरु कल्याणं अविघ्नेन सुरप्रिये ! ।
करङ्कः सर्वदेवानां राज्ञस्तस्य च नोद्भवेत् ’ ॥ ७५

इति सप्रार्थथं देवेशः कुलदेव दुराचताम् ।
अर्चयित्वा विधानेन लधमसं महीपते ! ॥ ७६