पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६९
श्रीमविष्योतपुराणे दशमोऽध्यायः


उपायं प्रदिष्यामि तदागमनकर्मणि।
अश्रु मुञ्चन्नपसृजन् तद्द्वारि कुरु संस्थितिम् ॥ १७६

स्वां तु दृष्ट। जगन्धान
सन्वयष्यति भानुमन्।
एवं वदन्ती वक्यं वां
निश्चिद्दु खसमाकुला ॥ १७७

शासनं ते ह् केन ध१vय केऽपत' मिति !
स्वं समाचक्ष्व तां देव इथभत्यन्तदुःखितः ॥ १७८

• न शासनं कृतं मेऽद्य मातः! केनापि भूतले।
शयनन्तु कृतं तेन तव भर्वाश्च भूतले ॥ १७९

येन वै शासनं दत्ते मातमें प्रवेशम् ।
निश्चेतनोऽद्य पतितो भर्ता जीवति ते न व ॥ १८०

भर्ता तव जगन्नाथस्वशक्तोऽध विभाति मे ।
कदा द्रक्ष्यामि देवीं तां 'इन्यस्ते प्रसन्नति” ॥ १८१

स वदुचन/कथं समायाति न संशयः ।
३५ पयतु ततः श्रुत्र । किञ्चिद्धस्यमुखतिः ॥ १८२

बभाषे भक्तिनम्रङ्ग भqभक्तिसमन्वितः ।
‘सर्वदा सर्वलोकेषु विश्रुता। कमलऽलय। ॥ १८३

जानाति व्रतं सर्वं कथं मां विश्वसेद्वभो!।
अरोगस्य च रोगं हि कथं वक्ष्यामि ते हरे ॥ १८५

स भनेकैर्यवनं भुव मनुषह मनोगतम् ।
श्रीभगवान्-'मन्मायया मोहिता स भविष्टति न संशयः ॥ १८५

इत्युक्तः प्रणिपत्यथ वसुदेवे रथे स्थितः ।
करवीपुरं गय । यथोक्तं तथाऽकरोत् ॥। १८६