पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६५
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः


सञ्छिद्य च महशज! बननि गिरिगह्वरन् ।
विषमाच्च सनां चक्रे धरां तां धणीपते !
गृहाणि च विचित्राणि सभाश्च पटमण्डपम् ॥ १३५

कल्याणवेद स ददर्श रेल
सम्पूर्णकलैः सुकृतां विचित्राम् ।
स्तम्भैर्युभां मौक्तिकालनिर्मितैः
नारायणस्यैव नृपेण निर्मितम् ॥ १३६

वासुदेवस्य भवने वासभो विश्व कर्मण !
कारयामास राजेन्द्र! सरलतमभगोष्ठम् ।
धनधान्यसमाकीर्णं लोणाभण्डितम् ॥ १३७

वापीकूपशतं वाजिगन्नानां भवने तथा ।
वसवे तु गते राजन्! वासुदेवोऽवदत्सुरान् ॥ १३८

देवदिकृतपरिणयार्थभगवन्प्रार्थनाभ्युपगमः

श्रीभगवान्-‘आकाशराजस्य सुनऽति या सुराः ।
इन्छमि कर्तुं किल तस्करग्रहम् ।
अफ्रीकृतं चेद्भवदीयःडलै:
अङ्गीकरोद्य तु राजकन्यकाम् ' ॥ १३९

वसुदेववचः श्रुत्र वसुदेवमजदिकाः।
ववयमाहुर्महरज! वासुदेवपरायणाः ॥ १४०

ब्रह्मादिदेवाः-वयन्तु दासभावेन तिष्ठामः पुरुतम!।
त्वप्रसादाद्वयं सर्वे पश्यामोऽत्र महोत्सवम् ॥ १४१

शङ्करः - 'विनोदवचनं कृष्ण ! भषसे प्राकृतो यथा। ।
मनसस्ते प्रशस्तं चेत् क्रियता।' मिति चत्रवात् ॥ १४२