पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६०
श्रीवेङ्कटाचलमाहात्म्यम्


वदत्येवं हृषीकेशे नोवाच चतुराननः ।
मुहूर्तद्वयमात्रं तु श्रीनिवासोऽपि नोचिवान् ॥ ८२

आनन्दबष्पसम्पूर्णनयनौ तौ परस्परम् ।
स्लॅहाम्फुल्लवदने मुख ददृशतुर्मुदा ॥ ८३

पितुर्मुखं सुतोऽपश्यत् सुतवी हरिस्तथा।
ततः सम्तुष्टमनसौ लेभाते परमां मुदम् ॥ ८४

ते क्रीडन्तौ श्रीनिवासत्रणं देवसंसदि ।
पितापुत्रौ तदा दृष्ट॥ सत्यलोकनिवासिनः ॥ ८५

लेभिरे परमानन्दं तमायामोहितः सुराः ।
देवाः- ‘न तेन सदृशः पुत्रो न तेन जनको भुवि ॥ ८६

इत्येवं प्रशशंसुते भक्तहवो गतः।
ततः सुतं समाश्वास्य परिमृज्याक्षिजं जलम् ॥ ८७

बक्षणः पाणिमुद्धस्य स्वनेत्रजमुःजन् ।
वरभीस्थानमाश्रित्य पुत्रेण सह तस्थिवान् ।
तत्र च श्रीनिवासस्तं उवाच पुरुषोत्तमः ॥ ८८

श्रीभगवान्-‘कचिते कुशलं तात! स्नुषाया मम सन्प्रति ।
पुत्रपौलप्रपौत्रणां क्षेमं प्रब्रूहि मे सुत!'॥ ८९

अहा- ‘सर्वमङ्गलमस्माकं त्वत्प्रसादेन केशव ।
तात! मे वद ते क्षेत्रं पुराणपुरुसोतम! ॥ ९०

चतुखं प्रति श्रीनिवासज्ञापितखपरिणयोदन्तः

श्रीभगवान्-द्वापरान्ते कृतं कर्म शृणु पुत्र! समाधिन।
वैकुण्ठे शेषप्तरुपस्थे भृगुः पादतलेन माम् ।
तताडोरसि ते मतुः आस्पदे कमलासन! ॥ ९१