पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५६
श्रीवेङ्कटाचलमाहात्म्यम्


कुशकेतुं कुशलैकैः नम्यमूर्धनि ।
नीलमैौक्तिकवैडूर्ययुते मकरकुण्डले ।
कर्णयोर्भयामास कौ कनककझणैः ॥ ३७

कवच धारयामास नवलसमाकुलम् ।
काझीदभसमयद्धां मुक्तामणिविभूषिताम् ।
सरस्वतीश्च सावित्रीं गायत्री वै ततः परम् ॥ ३८

पुत्रान् पौत्रांस्तथा सर्वान् सवाजिरथकुञ्जरान् ।
मन:पुत्रान् वीर्यपुत्रान् समाहूय पितामहः ॥ ३९

अलङ्कारयुतान् कृत्वा ग नभिमुखोऽभवत् ।
स्वसेनां पुरतः कृ नामिजो निर्ययौ पुरात् ॥ ४०

हंसं चन्द्रप्रतीकः आरुह पितामहः ।
विमानानि विचित्राणि वध्ध आरुरुहुस्तदा ॥ ४१

घचामरनिचयैः सहिता नृप! रेजिरे ।
शू। बीरासना धीराः गजाश्वरथसंस्थिताः । ४२

समुौिघंजैर्दर्धिताकैः सभरकृताः ।
नानायुधधरा वीराः तेरां मध्ये पितामहः ॥ ४३

रराज चन्द्रमा राजन्! तर्मिर्गगने यथा ।
श्वेतच्छत्रं हेमदर्थङ रतकुभयुतं धृ ॥ ४४

योजनत्रयविस्तीर्ण दशर्क्षजनैर्युतम् ।
नभः प्रकाशयामास देवदेवस्य वै तदा ॥ ४५

अवादयन् महराज! वेद्यानि विविधानि च ।
भेरीश्च नवसाहनं दुदुभीनां शतत्रयम् ॥ ४६

मृदङ्गपणवान् दक मड्डुनस्सणडण्ड्मिन् ।
गोमुखान् मुरजान् वीणाः तथा वै इर्दशदिकन् | ॥ ४७