पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३६
श्रीवेङ्कटाचलमाहात्म्यम्


नासत्यवचना ये तु पितृमातृमते स्थित).
तद्दलक्षणं त्वेतत् तं विना। को नु जीवति?॥ ५६

तनयवचन छुवा HIऽनन्दा वाक्यमब्रवीत् ।।
धरणी- “ सस्यं वद महाप्राज्ञे! श्रमो व ज्वरकरणम् ’ या ॥ ५७

पझावती- ‘सस्यं वदामि मतिर्यः दृष्टपूर्वां महाप्रभुः ।
तद्दर्शनधिया मेऽद्य जायते देहशोषणम् ॥ । ५८

शतानन्दः- सान्त्वयिस्य सुतां भद्रा भर्तुर्भवनमभ्यगात् ।
पकथं परमानन्द। भरित भाग्यसम्पदा ॥ ५९

पुष्यशोषं संक्षुब्धं कृङ्सतापसंयुतम् ।
अवदस्वपतिं प्राप्य पुत्रीकायविशोधणे ॥ ६०

कारणं धर्मदेच्छुक्तं अथ तच्छन्तिकारणम् ।
सर्व सम्बोधयामास पुत्र्या हद्भदसत् ॥ ६१

धरणीशं प्रति पद्मावतीसखीभिः सह बकुलागमनम्

एतस्मिन्नेव ममये कयाश्च वकुलाऽन्वितः ।
अभिषिच्याप्यगस्येशे शङ्करं ब्राह्मणैः सह ॥ ६२

सम्भारान् शिरस। धृवा ब्राणै: सपुरोहितैः ।
राजधानीं समासश्च भर्तुर्भवनमभ्ययुः ॥ ६३

समागतान् द्विजान् सर्वान् संपूज्य विधिपूर्वकम् ।
गन्धपुष्पाक्षनाचैश्च वैस्चलकभूषणैः ॥ ६४

विमाशीर्वादमन्त्रैश्च मर्जयिस्व। स्वकां सुताम् ।
अभुङ्त च त्रय रज ब्राह्मणानामथऽक्षया ।। ६५

सा भुक्तेऽथ महाभागधरणी वहिगता ।
ददर्श तां महाराज ! बकुशं नवरूपिणीम् ॥ ६६