पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३३
श्रीवेङ्कटाचलमाहात्म्यम्


सलार लोकभावेन चोवाच मधुरं वचः ।
‘रमे कोल्हापुसभ्य! पाहि मां परदेशगाम् ॥ ११

इति स्त्रीयभावेन सरस्ती धर्मदेवता ।
कृभ मौक्तिकाशींस्त्रीन् ’मध्यराशौ विचिन्त्य ताम् ॥ १२

हस्ते दम परं यष्टि 'एष्वेकमना स्पृश'।
३युक्तया तया देव्या मध्यराशौ विलोड़िते ।
भावमभ्यं ततो शत्र प्रहृष्ट वाक्यमब्रवीत्। ॥ १३

धर्मदेवी-- वदेयं करणं देवि! दुहितुस्तेऽशोषणे ।।
आगतः पुरुषेणास्याः येनकेनाप्युपद्रवः ॥ १४

इतः पूर्वदिने कञ्चिपुरुषं तुरगsस्थितम् ।।
दृष्ट्' मोहवशे याप्त कामऽमरसुपीडिता ॥ १५

शृणु मातः। सवितारं शपे गुरुमे सुपुत्रकाम् ।
भतरं बदरीवासं मातरं पितरं गुरुम् ॥ १६

पति श्रीवेङ्कटाधीशं कर्तुमिच्छति ते सुता।।
तथा भविष्यति शुभं वागियं नान्यथा भवेत् ॥ १७

वामनं तु शपे राज्ञि ! सस्यमित्यवधारय ।
सरो वदामि सुश्रोणि! तवूले देहि मेऽङ्गने ! ॥ १८

एलालवङ्ग &जातीपत्रैः सपूगकैः ।
नागवल्लीदणैर्युक्तं पुनर्देह वरानने! P॥ १९

इयुक्ता धरणी देवी ताम्बूलं पुनरष्यदात् ।
पुनरालोचयन्ती स पुलिन्दा वाक्यमब्रवीत ॥ २०

पुलिन्दा- 'योऽसौ तुरगमारूढः पुरुषः पूर्वमागतः ।
किरातरूपधारी स साक्षान्मन्मथमन्मथः ॥ २१