पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३१


अथ नवमोऽध्यायः।


***



धरण्यै पुलिन्दोक्तपद्मावतीदे शोषणनिभृयुपायः



शतानन्द
भोजन-तेऽस्मद्देवी देवन् स्वकुलपूजितम् ।
आदौ नारायणं ध्यात्वा पश्चालसी aिामहम् ॥ १

सरस्वतीमुमाकान्तं उमामिन्द्रमतः परम् ।।
शचीमनियम/श्च सूदान् दिक्पतीनथ ॥ २

देवानृषीन् पितृन राजन्! गन्धर्वान् राजसत्तमान् ।
काशीशं विश्वन5 बिन्दुमाधवमेव च ॥ ३

विष्णुपादं प्रयागश्च गोदातीरनिवासिनम् ।
नरसिँहं नर्थ पाण्डुरङ्गमहोबिलम् ॥ ४

पाध्यक्ष विज्ञे श्रीशैलं पुण्यकाननम् ।
श्रोवेङ्कटगिरीशश्च कालहस्तीश्वरं हरम् ॥ ५

घटिकाचलसंस्थानं वृद्धाचलनिवासिनम् ।
वरदं सर्वलोकेशं श्रीरी क्षेत्ररूपिणम् ॥ ६

कुम्भघोणयं कृष्णे शङ्कयाणिं महीपते !
सेतुं रामकृतं राजन्! पद्म भं जनार्दनम् ॥ ७

सुब्रह्मण्यं कुIFIख्य मधुसूदनशङ्करौ ।
चन्द्रेश्वरेव गोकर्णं तथा हरिहरौ नृप! ॥ ८

गतां गदावरीं कृष्णां तुङ्गभद्रां मलापहम् ।
कवेरं कपिलां क्षीरां सुवर्णमुखी तथा । ॥ ९

मूकाम्बिकां भैरवश्च कालभैरवमेव च।
कामाक्षी३ विशालाक्षीं मरणक्षीमपि सौख्यदम् ॥ १०