पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२६
श्रीवेङ्कटाचलमाहात्म्यम्



प्रभवमात्मानुभवस्य विष्णोः यूयं न जानीथ पुराणपुंसः । ।
कृष्ण मुकुन्द तनयं विदन्याः वृथा शरीरं पुनरागतं मम ॥ १०८

जगद्विधीशानमहेन्द्रपूर्व सृजन्नयं मानुषवद्विभाति ।
युष्मान् सहास्माभिरिहर्यदैवततान् सम्प्रार्थयन्तीः सुशुभं करोयसौ॥ १०९

हरिरेव बलं यस्मात् सखीनामकं भवेत् ।
ध्रुवं ततो नृणां मोहात् कुपथोऽन्यसमाश्रयः ॥ ११०

हरेर्वमसृतं यस्मत् कुपदश्च तदश्रयम् ।
लालयामि ततो मां वै वकुलमवगच्छताम् ॥ १११

मा मां ललयतीयेवं मामप्यवगच्छत ।
अहं श्रीवेङ्कटाधीशदसीभूतेऽलि साम्प्रतम् ॥ ११२

धरण्यश्च समीपे मे किञ्चित्कार्यतु वर्तते ।
नारायणपुरं दिव्यं अभेधे परदेशिभिः ॥ ११३

भवतीसङ्गमात्रेण करिष्यन्ति प्रवेशनम् ।
इत्थमुक्तृ स्थिता बाला कुत्र्याभिः सा च सन्नतः ॥ ११४

श्रीनिवासस्य पुलसीरूपेण नारायणपुरगमनम्

एवं गतायां तस्यस्तु न विश्वासमगाद्धरिः।
‘एकछत्र पुत्रः स्यात् एकनेन धनेनबन्॥ ११५

सीमितु यकृतं कर्म न तत्कार्यं फर्मदम् ।
इति सञ्चिन्त्य गोविन्दो लीलमनुषविग्रहः ॥ ११६

स्वयं श्रीवेष्टाधीश वनितारूपमाययौ ।
चीरवस्त्रं ततो बद्ध छिदकल्चुकजिता । ॥ ११७

ब्रह्मणश्च शिशु कृभ यष्टिं कृशं महेश्वरम् ।
ब्रह्माण्डं जगदाधरं वैगुष्यं गुलमेव च ॥ ११८