पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१९
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः


इत्याज्ञप्तो विरिञ्चेशविनत.इंद्रसरोरुहः ।
उवाच मन्दं वचनं वङखं धरणीधरः ॥ ४३

बकुलां प्रति श्रीनिवासत्रणि पद्मावतीपूर्वजन्मोदन्तः

श्रीनिवासः

"शृणु यले पुरावृत्तं पद्मावत्या। जनेः! शुभम् ।
त्रेतायां रामरूपेण वदनारमहं भRः ॥ ४४

पितृमतृवचः श्रुचा दण्डकारण्यमागतः ।
लक्ष्मणेन सह आल। सीतया / वकुले ! शुभे ! ॥ ४५

तदा तु रावणो नाम राक्षस लोककण्टकः ।
लोकभर्तुः सतीं हृत्व लङ्कां गन्तुमवर्तत ।
लक्ष्मणोऽप्यग्रजं द्रष्टुं सीतथा प्रेषित बरात् ॥ ४६

तकालमा लक्ष्य स राक्षसेद्रो बिमन:पयितुं हि सीताम् ।
प्रवर्ततैषा च तदा रुरत्र ‘है। राम हा लक्ष्मण संघवे 'ति ॥ ४७

तदतीवेण तव वनौकसो विचुक्रुशुस्तन्न इनन्तरथिताः{
तद्वाक्यमाकर्यं च हव्यवाहनः पाताललोलदुदगाद्धातलम् ॥ ४८

समयान्तं दुराधर्षे आकर्षसश्च जानकीम् ।
सभाज्य रमेण क्रूरं ५नलादुपगम्य च ॥ ४९

रावणेन च पापेन सहितः सीतया तया ।
रावणं बोधयामास नानवषयगणैस्तदा॥ ५०

‘इयं जनकपुत्री न विप्रपनी तु खेचर!।
राघवस्त्वद्भया|द्रक्षन् जनी मम सन्निधौ ॥ ५१

संष्य विपिने रामों व्यचरस्सहलक्ष्मणः ।
शिष्योऽसि परमोदार! मम कल्याण रात्रण ! ॥ ५२