पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१७


बकुलां प्रति श्रीनिवासोक्तखमनोनिधेदहेतुवर्णनम्

श्रीनिवासः-

नमोहयन्मां गन्धर्वो नपुत्री न रक्षसी ।
न पिशाच भूतगण: प्रेत वा। मे भयावहः ॥ २१

मृणधायकश्चोः ने कूच मे कदाचन ।।
मन्नामस्मरणादेते विद्रवन्ति दिशो दश ॥ २२

ततस्तेभ्यो भयं नेह मृत्युमृत्योर्ममानघे!
मया । दृष्ट। वरा कन्य नाम्ना पद्मावती शुभ ॥ २३

तां दृष्ट। मे मन श्रान्तं श्रममोशे गमम्।
सुरूपं सुन्दरं सुप्रै नीलालकविराजितम् ॥ २४

पूर्णेन्दुवदनां देश नीलमाणिक्यविग्रहम् ।
साक्षाद्रभसमां कन्य घटयाऽशु नशनने ॥ २५

बहुजन्मजैितेनैव पुण्येनैषा हि लभते ।
मधुषं पकसां यातं दर्शनेन सुलोचने ! ॥ २६

मानुषं देहमासाद्य तां कथां कः पुमस्थजेत् ? ।।
लोके विना/ जडमतिं अन्नपनविवर्जितम्॥ २७

जीवनेन किमेतेन कार्यहीनेन मे साक्षि! ।
घट्याऽ४ वी तां आकशनृपनन्दिनीम् ॥ २८

तां विना न हि जीवमि सत्यमित्यवधाय ।
ताडितोऽहं शिलाधर्म्युः इतोऽस्मि वरानने। ॥ २९

मजीवनं वृथा मातः जतं वै वेष्टघले ।
यतोऽभूदवतारोऽत्र पद्माक्षयर्थमेव मे ॥ ३०

पुत्रो मे बैरम पन्नः किं कृतं पूर्वमनि!।
हीनेन विधिना निर्मित कयध| वरा ॥ ३१