पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१६
श्रीवेङ्कटाचलमाहात्म्यम्


का दृष्टा कयाकृष्ण ! गन्धर्वी व सुरोत्तम!।
कस्याः सङ्ग समापेक्ष्य चित्तवैकल्यमद्य ते ? ॥ १०

का च पुण्यवती बाला बालं भक्तवशं हरिम् ।
मोहयामास कामना ? न जानामि जगद्गुरो! ॥ ११

बद गोविन्द! ते कार्य क्षणमात्रःकरोम्यहम् ।
मृगं दृष्ट्वा भयं वाऽहं चोरें व ऋररूपिणम् ॥ १२

पिशचमूनफीतान् च न जानामि रमापते !।
मत्र वा यन्त्रपूगन्वा मूलिकजौषधान्यपि ॥ १३

कारयित्व। यथाशास्त्रं तत्सर्वं शमयाम्यहम् ।
इत्युक्तेऽपि हरौ तूर्णं स्थिते बकुलमालिका। ॥ १४

आनीतं तत्र निःक्षिप्य तत्समीपमुपाश्रिता ।
पदसंवाहनं कृत्वा सन्चयामास चासकृत् ॥ १५

सान्वयनया तयऽऽयसस्खिन्न देहं समन्ततः ।
आपदमलेपयन्त कराभ्यां परिमृज्य च ॥ १६

बोधितोऽपि रमन्तो नोवाच वचनं यदा।।
तदा सा वकुला खेदात् उवाच वचनं हरिम् ॥ १७

पृथक्कृव। छन्नवस्त्र हस्तेन परिमृज्य च ।
देवदेव जगन्नाथ ! पुराणपुरुषोत्तम ॥ १८

मनोगतं करिष्यामि नात्र कार्या विचारणा ।
सस्यं वद मनः स्थै. ते म/ तां मा भयं कृथाः ॥ १९

पूयाग्यविलम्बेन यक्ष्मे वर्तते बलम् '।
इति तद्वचनं श्रुकहरिरुणं समुच्छंसन ।
उवाच चातिदुःखेन मन्दं मन्दं मनोगतम् ॥ २०