पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१५


अथ अष्टमोऽध्यायः ।



पझावतीपराजितश्रीनिवासं प्रति बकुलमालिकासास्यवचनम्

शयनं प्राप पर्यते श्रीनिवसे वृषाकपिः।
नदा गती च सा देवी सेवर्थ वकुला शुभा ॥ १

षद्विधानं समादाय सुपपूपसान्वितम् ।।
रमापतेस्तु बहुतभक्तिभावेन संयुता ॥ २

शयानं श्रीनिवासश्च वल्मीकस्थानसंस्थितम् ।।
श्वसन्तं दीर्घनि श्वासं दन्तं नेत्रबिन्दुभिः ।
अभाषमणं श्रीकान्तं बभाषे वकुला शुभा ॥ ३

बकुला– ‘उत्तिष्ठोत्तिष्ठ गोविन्द ! किं शेषे पुरुषोत्तम!।
न कदाऽपि दिवऽत्रसी: नाकार्षीः रोदनं हरे !॥ ४

किमर्थं दुःखमेणाक्ष! आतं इसे कुतः? ।
मनोगतं वा किं देव! तद्वदस्व यथार्थतः ॥ ५

परमनं तं देव! भोक्तमागच्छ माधव!।
इंयुक्तं वचनं श्रुत्र नोवाच वचनं हरिः ।
हरिं दृट् हिरण्या पुनर्वाचमुच ह॥ ६

बर्ला- किं दृष्टं विपिने कृष्ण! किमर्थं दुःखमुल्वणम् ।
आर्तिहीनोऽपि देव! त्वं आर्तक्यसे कुतः? ॥ ७

मनोगतं वदऽदेशं गौरवं मयि मा कृथाः।
गौरवं बछ।मे स्यत् देवकीवसुदेवयोः ॥ ८

दुःखं भवति षु त्वां अभुक्तं भूतभवन!।
सर्वलोकार्तिसंवर्तः! पुण्यमूर्ते ! नमोऽस्तु ते॥ ९