पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१२
श्रीवेङ्कटाचलमाहात्म्यम्

पचतीश्रीनिवासयोः परस्परसंवादः

श्रीनिवासः कन्यापेक्षा मुख्यकर्यं तदन्ते प्रवदामि वः।
इति ताः प्रोच्य चोवाच देवीं पझावतीमथ ॥ १७

'सिन्धुपुत्रकुलं प्राहुः अस्माकं तु पुराविदः।
जनको ववुदेवस्तु देवकी जननी मम ॥ १८

अग्रजः श्वेतकेशस्तु सुभद्रा भगिनी मम ।
पाथऽपि मे सखा देवि! पाण्डवा मम बान्धवाः ॥ १९

षण्णां तु मृतपुत्राणां कृतनानां महात्मनाम् ।
वियगतप्तौ पितरौ सप्तमं राम इत्यथ॥ २०

चक्रतुः संस्कृते नान्न पितृलिङ्गमुपागतम् ।
जातोऽहमष्टमोऽष्टम्यां सुभद्रा मदनन्तरम् ॥ २१

मातृवर्णश्च मे देवि! कृष्णपक्षे जनिर्मम।
तदाकृष्णेति मां देवि ! चतुर्नाम संस्कृतम् ॥ २२

वर्णतो नामतलपि कृष्णं प्राहुर्मनीषिणः।
वृत्तान्तो ह्यखिलो मत्तो ज्ञेयः पण्डितनन्दिनि ! ॥ २३

युष्माभिरुच्यतां वार्ता गोत्रनामकुलादिकम् ।
इति तेन समाज्ञप्त प्रवच नृपनन्दनी ॥ २४

पझावती-

आशराजतनयां निषादाधिप! विद्धि माम् ।
नाम्ना पझावत कृष्ण ! कुलं शीतकरस्य च ।
भत्रिगोत्रं किरातेन्द्र ! शीघ्र गच्छे' ति चाब्रवीत् ॥ २५

श्रीनिवासः

'किमर्थं निष्फुरं वाक्यं मन्दं किं न प्रभाषसे ? ।
अन्नं कझन्ति वै लोकाः यो ददाति नरोत्तमः ॥ २६