पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०५
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


नोपनीतोऽपि च प्रीत्या सुतो मे पञ्चवार्षिकः ।
अष्टमे वाऽथ दशमे न कृतो दारसङ्गहः ॥ ४७

बारम्य जातकर्माऽपि नत्रयं नापि चाभिधा ।
पुत्रार्जितं धनं ब्रह्मन्! नोपजीवितमद्य मे ॥ ४८

अभिषिच्य सुतं राज्ये भार्यया कृतभोजिना ।
न गतश्च वनं विद्वन्! पारम्पर्यक्रमान्मया ॥ ४९

अहो दरिद्रस्य महानुभाव! मे पुत्रेण हीन कथं गतिर्भवेत् ।।
वृथा शरीरं घटकृङघसन्निभं जातं सुधर्मस्य कुले सुषावने ॥ ५०

मनुष्याणामनाथानां दुर्लभं पुत्रजन्म च ।
बहुपुण्यवशपुत्रो जायते मानवोदरे ॥ ५१

कन्यकाऽपि न सम्भूता इस्माकमनिपाधमनाम् ।
सपुत्रः क नु जयेरन् धर्मार्सन्तानसंज्ञिकः ॥ ५२

वरदाच्युत रग्नेश! जगनाथ जगद्गुरो!।
सुब्रम्लष्य सुराधीश! सम! कृण! नमोऽस्तुते ॥ ५३

वेङ्कटेश! रमाकन्नि! वराहवदनाच्युत!।
नारायण! माघीश ! कृपां कुरु कृपानिधे ॥ ५४

सुपुत्रवन्तः खलु भाग्यवतो बभ्रुवतो भुवि दुःखयन्तः ।।
संसारसिन्धोस्तरणेऽस्यशक्तः का मे गतिः कर्मफलनुभोगिनः॥५५

एवमुक्ता महीदेवं त्रिरराम महीपतिः ।
'पापिष्ठोऽहं दुराचारः पुत्रेणाहं दरिद्रितः । ५६

। कन् लोकम् गमिष्यामि श्रं वा नरकं गुरो!।
क उपायो महमज्ञ! पुत्रलाभे द्विजोत्तम!।
इति रसजवचः श्रुव गुरुर्वाक्यमुवाच ह । ५७

20