पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३००
श्रीवेङ्कटाचलमाहात्म्यम्


दैत्यानां मोहनार्थाय सुरणां मोदनाय च।
क्रोडते बालकैर्बालो जगत्पालकालक्रः ॥ ५१

जगमोहनसौन्दर्यलीलामानुषविग्रहः ।
नैतद्धं कृते देवैः न कृतं विश्वकर्मणा ॥ ५२

स्वेच्छया क्रीडते तत्र स्वेच्छारूपविराजितः।
क्षेत्रय महिमा दिव्यः तथा तीर्थस्य वैभवम् ॥ ५३

तत्र सक्षािद्रमाकान्तः किं तत्र सुकृतं कृतम् ।
बहुजन्मार्जितैः पुटैः लभ्यते क्षेत्रदर्शनम् ॥ ५४

तत्रापि वेङ्कटगिरेः दर्शनं मुक्तिदं परम् ।
दुर्लभं देवसङ्घानां मनुष्याणातु का कथा ? ॥ ५५

इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहाल्ये


पझावतीपरिणयोर्पोद्धातादिवर्णनं नाम


पञ्चमोऽध्यायः ।।


***


अथ वष्ठोऽध्यायः



मृगयाविहारोद्युक्तश्रीनिवासालङ्कारवर्णनम्

औसूतः- स कदाचिद्मेशस्तु चिन्तयामास वे इयम् ।
मनसा चिन्त्यमाने तु हयः प्रत्यक्षतां गतः ॥ १

वायुश्चत्वमापन्नो जुतत्वाभिमानिनी ।
उपासर्पत्स्वयं लक्ष्मीः ततोऽधे त स पूजयन् ॥ २

तस्योपरि समातिष्ठत् सर्वाभरणभूषितः ।
शुभ्रवस्त्रं प्रवदशहस्तं विभ्ररथोपरि ॥ ३