पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९९
श्रीभविष्योत्तरपुराणे पञ्चमोऽध्यायः


कल्याणदि महापुण्यं पावनं चरितं तव।
तथेत्युक्तो रमानाथः सोऽवदन्मधुरं वचः ॥ ३९.

श्रीभगवान्-जन्मन्यनन्तरे देवि! तावकीनं मनोरथम् ।
श्रीशैले पूरयिष्यामि किञ्चित्कालादनन्तरम् ॥ ४०

देवेनेथे दरवरा साऽत्यजत्तेन हेतुना।
कलेवरं तु कल्याणी यशोदा नन्दवल्लभा ॥ ४१

तस्याः प्रीत्यै वासुदेवो ह्यष्टाविंशे कृते युगे।
आविर्भूय यशोदाय तेषकैर्गुणकर्मभिः ॥ ४२

कीडन्नास्ते जगद्योनिः निदषोऽपीश्वरोऽपि च ।
दैत्यानां वञ्चनायैव सुराणां मुक्तिहेतवे ॥ ४३

स्वभक्तानां हितार्थाय विरक्तान विशेषतः।
मुक्तिमापादयन् देवः ीडते प्राकृताऽकृतिः ॥ ४४

इयेवे करणादेव यशोदा वकुलऽभवत् ।
सा करिष्यति कल्याणं हरेर्वेङ्कटनासिनः ॥ ४५

किमलभ्या हरौ तुष्टे ज्ञानविज्ञानसम्पदः ।
कश्चिदेवं पूजयति कश्चिद्देवेन पूज्यते ॥ ४६

हनूमता पूजितोऽपि स्वयमर्जुनमर्चनि
को वर्णयेद्धरेः क्रीडां विचित्रां जनपावनीम् ॥ ४७

नित्यशुद्धस्य वै विष्णोः यतोऽमुष्याभियन्दने।
कृते पुण्यमृषीणामप्यकृते दोषसङ्कहरू ॥ ४८

तस्मात्पूज्यो हरिः सर्वैः ऋषिभितस्चकोविदैः ।।
पितृभिर्भूमिपैर्विलैः मानवैः राक्षसैर्जडैः ॥ ४९

कलं कलुषचिचानां पापाचरतात्मनाम् ।
रक्षणार्थं माकन्तो रमते प्राकृतो यथा ॥ ५०