पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९६
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीसूतः

शृण्वन्तु मुनयः सर्वे भक्तिभावेन संयुताः!।
पन्नगांचलनाथस्य कन्यासद्ह्रणं शुभम् ॥ ७

कदाचिढेकटेशस्तु स्वैौषधार्थ स्वयं हरिः।
गमनाभिमुखो भूत्वा निर्जगामारुणोदये ॥ ८

तस्मिन् काले राहस्तु मृगयायां स सुकरः ।
श्यामाकहारिणं जित्वा दैत्यं वृषभनायकम् ॥ ९

समागच्छत्तदा देवो वेङ्कटेशे सः।
ददर्श गर्जतः 'कोऽसि कोऽसीति’ सुकरास्तत्र चाऽययुः ॥ १०

तान् दृष्ट जगदीशस्तु तत्र लीनेऽभवद्धरिः ।
लान तं वेङ्कटे दृष्ट वराड्वदनो हरिः ॥ ११

बैकुण्ठादागतं मत्व। वेङ्कटेशं श्रेयः पतिम् ।
उवाच वचनं देवं धैर्यमालम्ब्य बुद्धिमान् । १२

सोऽपि श्वेतवराहं तं जानन् यश्मीकस्तदा।
निरीक्षमणः सकष्टं निर्गयोत्तरमभ्यधात् ॥ १३

ततोऽन्योन्यविलोकस्थमष्यसन्दधलोचनैौ ।
क्रोडनारायणे) सक्ष रूपद्वन्द्वविराजितौ ॥ १४

ऊचतुर्भाषणचोभे कृतलोकविडमुने ।
तयोस्तदुद्धृतं कर्म दृष्ट ब्रह्मपुरोगमाः ।
ववृषुः पुष्पवर्षाणि क्रोडनाराय शोपरि ॥ १५

‘यथायुगं यथादेशं यथाकालं यथावयः ।
तथाऽवतारमाकझन् मते प्राकृतो यथा ॥ १६

एवं वदतः सुरपुङ्गवास्ते विचित्रमायां जगदीशचेष्टाम् ।
स्तुत ऊचुतमनन्तवीर्य अनतशैलश्च रमापतिश्च ॥ १७