पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९५
श्रीभविष्योत्तरपुराणे चतुर्थोऽध्यायः


श्रीवेङ्कटाद्रेर्महिमानमुत्तमं जानन्ति न लशिवेन्द्रपूर्वकाः।
किमर्पवीर्या मनुजानतमोभता जानन्ति विष्णोः स्थमद्भुतं हि तदा ॥ २६

इति श्रीभविष्योत्तरपुराणे तीर्थखडे श्रीवेङ्कट। बलमाहाल्ये नृपंप्रति


श्रीनिवासकृतशापहेतूपन्यासादिवर्णनं


नाम चतुर्थोऽध्यायः ।


***


अथ पञ्चमोऽध्यायः ।


पद्मावतीपरिणयोद्योतः



ऋषय[[सदस्यः:

‘सूत ! सूत ! महाभाग! सर्वशस्त्रविशारद!।
श्रुतं श्रीवेङ्कटेशस्य माहन्थं पापनाशनम् ॥ १

अवतारप्रभावश्च चोलराजंनिबन्धनम् ।
वैकुष्ठादैवगमने चरित लैकिकं परम् ॥ २

कृपालोऽसि दयासारः शिष्यप्रीतिपरायणः ।
तकल्याणबिथिं ब्रूहि को वाSSकाशनृपोत्तमः ॥ ३

कथ पुष्यभवपूर्वं कथ जामातृतां गतः ।
योगिनां मनसाऽचिन्त्यः श्रीनिवासः सतां गतिः ॥ ४

तत्वेन मूहि भगवन्! स वैवाहिकं शुभम्।
यः पुमान् वेङ्कटेशस्य महिमकं रसागरे ।
मनाचारपरो नित्यं स धन्य पुण्यवर्धन.’ ॥ ५

एवं मुनीनां वचनं निशम्य सूतो नितान्तं निबलिष्यसन्।
उवाच भक्तयबतिनम्नदेहः साच्चियसौ तान् कृपयऽभिनन्दन्॥ ६