पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
श्रीब्रह्मपुराणे तृतीयोऽध्यायः

 उक्तं माध्यन्दिने मन्त्रे महात्म्यं भूधरस्य च ।
 वदंस्त्वमन्तेवासिभ्यो गिरेः कुरु प्रदक्षिणम् ॥ १८

 एवं ते भविता तत्र कृते षष्ठे प्रदक्षिणे ।
 ब्रह्मणो दर्शनं मध्ये रौद्रे देवादिदर्शनम् ॥ १९

 देवेन्द्रदर्शनं पूर्वे ह्याग्नेये च हविभुजः ।
 दक्षिणे चर्षिसङ्घानां सरुद्राणां भवेद् ध्रुवम् ॥ २०

 यक्षरक्षःपिशाचानां नैरृत्ये दर्शनं भवेत् ।
 विष्वक्सेनऋषेः पश्चाद्वायत्र्ये गिरिदर्शनम् ॥ २१

 उत्तरे भगवद्योगिगणदर्शनमेव च ।
 माहात्म्यज्ञानपूर्वन्तु स्वामिपुष्करिणीतटे ।
 ध्यानयोगं समासाद्य ततो ज्ञास्यसि तं विभुम्' ॥ २२

 एतावदुक्त्वा विरराम वाणी
  माहत्म्ययोगं स ततो विवृण्वन् ।
 प्रदक्षिणं तस्य गिरेश्च कृत्वा
  ध्यानाद्विभुं वीक्ष्य परां गतिं ययौ ॥ २३

 ततोऽगस्त्येन मुनिना शैलेऽयं प्रथितोऽभवत् ।

श्रीवेङ्कटाचले शङ्खाख्यनृपतपस्तुष्ट श्रीश्रीनिवासाविर्भाववर्णनम्


दिलीपः---
 मानुषेप्यस्य शैलस्य केन जाता प्रथा भुवि ? ॥ २४
दुर्वासाः---
 पुरा शङ्खो महाप्राज्ञः सूर्यवंशोद्भवो विभुः ।
 साक्षात्कृत्य महाविष्णुं ययाचे वरमुत्तमम् ॥ २५

 'यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
 तावत्तिष्ठतु मे सेवा कृता विष्णोर्मया विभोः' ॥ २६