पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९२
श्रीवेङ्कटाचलमाहात्म्यम्


अताडयत् तृश्रेष्ठ! तदृःखमवमलं अभूत् ।
धेनुपालयुधाघह जाते दुःखं महद्वनम् ॥ ५७

शिरो भने धेनुपेन दयाहीनेन दुर्मते!।
यजमानो गृहे यस्तु न विचापरो भवेत् ॥ ५८

स्त्रीपुल्चैः कृतं कर्म तस्यानिष्टकरं विदुः ।
३युक्त्वा भगवान् देवः शशाप नृपपुङ्गवम् ॥ ५९

‘पिशाचो भव दुबुद्धे! मदुःखधानकर्मजः ।
इथे शस नृपश्रेष्ठः पतितः शमूर्छितः ।
मुहूर्ताःते समुथय प्रोवाच जगदीश्वरम् ॥ ६०

इति श्रीभविष्योतपुरणे तीर्थखण्डे श्रीवेष्टाचरुमहानये


स्वामितीर्थपश्चिमतीरस्थधहमीच श्रीनिवासविर्भाववर्णनं


नहाम तृनेयऽऽश्रमः ।


***



अथ चतुर्थोऽध्यायः


नृपं प्रति श्रीनिवासं कृनशषहेतूपन्यासः

राजा

'किमर्थमशयो देव माऽपराधविवर्जितम् ।
अविचर्य जगन्नाथ! किं मयाऽऽचरितं तंव ॥ १

न जानेऽहं किञ्चिदपि दुःखदं ते रमापते !।
है| कष्टमतुलं प्रहं कथमत्र जगस्पते! ॥ २

इति तेन स विज्ञप्तः श्रीनिवासोऽतिदुःखितः।
उवाच मन्दं वचनं राजानं शपञ्छितम् ॥ ३

श्रीनिवास-‘पापिष्ठोऽहं दुराचारोऽस्यविचारी नृपोत्तम!।
अज्ञानेनातिदु:खेन वृथा शपो मयाऽर्पितः ॥ ४