पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९०
श्रीवेङ्कटाचलमाहात्म्यम्


उद्धृत्य तरसा तस्याः वधोद्योग समाचरत् ।
तदा । वल्मीकगः स्वामी वारसयं दर्शयन् हरिः ॥ ३६

'त्रभक्तहननं लोके स्वामधे सहते तु यः।
स एव नरक भुङ्क्ते यावदचन्द्रतारकम् ॥ ३७

मदर्थे च कुष्ठरेण हनिष्यति च गां खलः'।
इति मत्वा मकान्तः श्रीनिवसो निरामयः ॥ ३८

‘तुळसीदलमत्रेण मामकेनैव यः पुमान् ।।
पूजयेद्भक्तिभावेन ते रक्षामीति भयणः ॥ ३९

इयं तु भक्तश्च मां नित्यं सिञ्चति क्षी१धायाः ।
इत्थं विचर्य गोविन्दः समाहारं निगृह्य च ॥ ४०

स्वयं जम|ह तं घाते मौलै स्वे च जगत्पतिः।
कुठारेणातितीक्ष्णेन तडिते वेङ्कटेश्वरे ॥ ४१

शिरस्फोटं समापन्ने कुठरेण नदोस्थिता।
सप्ततालप्रमाणेन वृद्धरभूतदा । ॥ ४२

स तं कोयलं दृष्ट्र। गोपाले मरणं ययौ ।
हते गोषे तदा । स गैः अवरुद्ध गिरेतष्टत् ॥ ४३

राजानं समनुभाष्य वरसहीनेव दुःखिता।
लुठने परिचक्रेऽथ राजाने राजमन्दिरे ॥ ४४

मृतगोपविलोकनाथं श्रीवेङ्कटाचलं प्रति नृषागमनम्

तां दृष्टविलं गं म कुठतीं चाभब्रवीत् ।
'किमर्थं लुठनीयं गौः त्यक्ता । गोसन्ततिः कुतः? ॥ ४५

गवासथं गच्छ चर! मेलयैनां गवां गणे ।
इति राज्ञा समाज्ञप्तः चारस्तपृष्ठतो ययौ ॥ १६