पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८६
श्रीवेङ्कटाचलमाहात्म्यम्


तथ दैवतगणः मृगाश्च ऋषिपुङ्गवाः ।
पितरः पक्षिणः सर्वे पाषण यक्षकिन्नरः ॥ ५३

एवं प्रभवोऽस्य गिरीन्द्रजन्मनः
श्रीवेङ्कटदैनु हरेस्तथैव ।
जानन्ति न ब्रह्मशिवेद्रपूर्वकाः
अयश्यवीर्यं मनु जातु किं पुनः ? ॥ ५४

इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे अष्टचलमाहांस्ये


भगवतः श्रीवैकुथब्रेकुटचछगमनवर्णनं


नाम द्वितीयोऽध्यायः ।


***



अथ ततीयोऽध्यायः



श्रीस्वामिपुष्करिणीमाहात्म्यम्



शतं नन्द:-

तस्योपरि वरा दिव्या स्थामपुष्करिणी शुभा ।
मत्स्यकच्छपसम्बाध जलकुक्कुटभूषिता ॥ १

शिंशुमारगणाकीर्ण मण्डूकवर ।
तीश्चैवृक्षसईंध तुhचुम्बिसाधर ॥ २

गादिसर्वतीर्थानां जन्मभूमिर्विधाजते ।
तस्यां ये नन्ति मनुजाः ते धन्याः पुण्यवर्धनः ॥ ३

धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ।
कम्ति विबुधश्रेष्ठः मज्ञानं तेज़ले शुभे॥ ४