पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८४
श्रीवेङ्कटाचलमाहात्म्यम्


हरिः सवनमः साक्षाद्रमा देवी तदन्तरा ।
तदधो विधिवष्यौ च तदधः शर्वपूर्वकाः ॥ ३२

एवं तरसमत् ज्ञेयाः सुदैत्यनरेषु च।
इत्येवं बोचिन। विप्रा भृगुण) तरवेदैिन ।
हरिं निश्चित्य सर्वेशं चक्रुतमै मखर्षणम् ॥ ३३

भृगुपादहतिकुपितायाः लक्ष्म्याः करवीरपुरगमनम्

ततस्तु भगवान् देवः एकान्ते निजमन्दिरे ।
सार्धञ्च रमयाऽतिष्ठत् तदोवाच रम । हरिम् ॥ ३४

श्रीरमा- ‘गच्छमि देवदेवेश! त्यक्ता वां जगदीश्वर !।
ताडितोऽसि जगन्नाथ! ऋषिणा खं जगदमयः ॥ ३५

मदालिङ्गथले देव! पदेनैव जायते ।
करवीरपुरं दिव्यं गच्छामि गरुडध्वज ॥ ३६

इति प्रेम्णा च कलहं कृव तु हरिणा सह ।
रमा जगाम तत्क्षेत्रं करवीपुराह्वयम् ३७

लक्ष्यन्वेषणथं श्रीवेङ्कटाचलं प्रति भगवदागमनम्

यदा गता महळदभीः तदा नारायणो हरिः ।
आविंशतिसमे प्राप्ते द्वापशन्ते कौ युगे ।
यस्मिन् देशे यदा प्रेमकरहेऽस्याः प्रशाम्यति ॥ ३८

कमण येन च यथा तथा च करोमि तत्' ।
इति सङ्कल्प गोविन्दो लीलामानुषविग्रहः ॥ ३९

मायावी परमानन्दं त्यक्तुं वैकुण्ठमुत्तमम् ।
गङ्गाया दक्षिणे देशे योजनानां शतत्रये ॥ ४०