पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७९
श्रीभविष्यपुराणे प्रथमोऽध्यायः


पितृश्राद्धे पिण्डदानं भुक्तिस्तस्य न संशयः ।
मृत्पिण्डं कृतवन् विप्रः पुण्यक्षेत्रे पुरातने ॥ २०३

किं वर्णयमः पुरुषोत्तमस्य क्षेत्रस्य तीर्थस्य च पुण्यशकिम्।
मृसिण्डदानपितरश्च तस्य मुक्तिं प्रपन्नः मुरवैरिशासनत् ॥ २०४

प्रभाते विमले जाते राजानो राजसत्तम!।
समारोहन् गिरिश्रेष्ठं सपुत्राश्च सबन्धवाः ॥ २०५

तेषामनुपदं राजन् ! प्रप शेषगिरश्च सः ।
विश्राम्यतः सर्व एव ते तथुस्तत्र तत्र च ॥ २०६

सोऽपि तस्थौ महाराज! माधवी गिरिपुस्तके ।
भूधरशमनंण तदथ पयन्५न ॥ २०७

माधवस्याभवको यथा वै मक्षिकशिनः ।
वमतमेनं स्वं पापं समावृण्वन् समन्ततः ॥ २०८

तदङ्गजातः कोऽप्यः अद्रिमाहश्श्यतस्तद ।
प्रजज्वल दहन् पापं सुरामांसशन )द्भवम् ॥ २०९

तस्य दुर्गन्धधूमेन वसिताः सदेवता ।
तद्वं वेदितुं देवः बकरुद्रपुरोगमाः ॥ २१०

विमानानि विचित्राणि भासयन्तः समागताः ।
खमार्गे संस्थितः सर्वं दृष्ट। तच्चरितं नृप! ॥ २११

नृथः पुष्पवर्षाणिं मधवस्योत्तमाङ्गके ।
दृष्णू। पितामहः श्रीमान् विमानादवरुह्य सः ॥ २१२

माधवं गतपाप्मानं यथा हरिरजामिलम् ।
कृपयतवनेनं कृपालुटुिंजपुङ्गवम् ॥ २१३

इति सञ्चिन्यंस्तस्य निकटं प्राप सादरम् ।
जिनश्च तच्छिरः श्रीमान् ब्रह्म वणीमथाब्रवीत् ॥ २१४