पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७८
श्रीवेङ्कटाचलमाहात्म्यम्


अब्रामण्यमुपागम्य भुङ्क्ष्व गोगंसमुतमम्।।
पिन मद्योदकं शीघ्र चण्डेभलवमुपाश्रितः । १९१

तद्वाक्यम|कथं तदा तयोक्तं सर्वम।चरन् ।
चण्डालचरिताचरं जगाम विधिचोदितः ॥ १९२

विपतया समेतस्तु कृष्णवेणीनदीतटम् ।
द्वादशाब्दं वसन् विप्रः तसङ्गपरिमो हितः ॥ १९३

अनित्यवच्छरीराणां कालपाशेन यन्त्रता ।
जगाम मशृणु राजन् ! कुनल नीलकुन्तला ॥ १९४

तया विरहितः श्रीमान् माधव दु:खकातरः।
अचरद्भवनं सर्व उन्मादेनङ्गमन्निव ॥ १९५

अकस्मादैवयोगेन राजानश्चौतशस्तदा । ।
यानथ समुपजग्मुः वराहस्य च पर्वतम् ॥ १९६

मार्गमध्ये ददर्शासौ म|धवतान् महीपतीन् ।
गच्छन्नेत्र च तैः सार्ध तदुच्छिष्टान्नभोजनः ॥ १९.७

प्रप संपगिरिं राजन्! दैवयोगेन कर्मणा।
ते राजानस्तत्र गत्वा तीर्थे कपिलसंज्ञिते ॥ १९८

स्रवा भक्तिभरोपेतः वनं चक्षुरादरात् ।
मधवः स्वयमभ्येत्य वपयामास वै शिरः ॥ १९९

पार्वणानि प्रकुर्वन्तः तत्र राजन्! क्षितीश्वराः ।।
पिण्डनि च सुसंहृष्टः आीयानि ददुस्तद । ॥ २००

मधवोऽपि शुभे तीर्थे कावा तद्वच पार्वणम् ।
कुर्वन् पिण्डान् मृद। कृत्वा पितृभ्यः श्रद्धया ददौ ॥ २०१

दैवतकर्मणैवासौ तदाऽभून्नतकरमषः ।
तस्माद्यो मानवो भक्तया कुर्यातीर्थावगाहनम् ॥ ६ २०२