पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७५
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः


माधव.- वृथा नरायण/जान ब्रा लोकपितामहः ।
अधमेनं महराजं मन्यते मे मतिः सदा ॥ १५७

वृथा यजनयामास वनितां वनहेतवे ।
तथाऽपि मम बुदितु वध्येच रमते सदा ॥ १५८

यतस्त्वय्येव निरतं मनो मे कृतवानजः ।
अतो मनो मे सम्पूर्य जीवयाञ्च शुचिस्मिते । ॥ १५९

कुन्तला-'कुळाटनं प्रकुर्वाणः कुरूमशनमाकुलम् ।
दहन्तीति वदन्तिम कुलजो व मानिन: ॥ १६०

माधव-‘ लवणोदकजातानि तानि विविधानि च।
अङ्गीकुर्वन्त देवाश्च तेजःप्रधान्यकरण. ॥ १६१

तस्मादहं सुरूपवत् वयि भोगं करोमि च ।
नरकं व| मृतो याम्ये पितृभिः सह सुसिते ’ ॥ १६२

इयेवमुक्ता द्विजबालकेन द । तरुणऽरुणभा ।
कुन्तला-‘दिवौकसो विप्रवरो विमोच्यो दोषमुष्मदसतीप्रसङ्गात् ॥ १६३

दिग्देवता । याश्च गणाधिपा ये भान्विदुपूर्वाश्च नवग्रह। ये।
धृष्यतु वाक्यं मम ते वृथऽयं विो मृतिं यास्यति पापसङ्गत्॥ १६४

विललाप महाराज ब्राह्मणार्थे सुमयमा ।
‘मा घुशाय महीदेव पापिनी व्यभिचारिणीम् ॥ १६५

क; स्पृशेदग्निमतः सन् सर्प यानं गजं द्विज!।
परपल्यो हि तस्याः विमुचण्डालकन्यका ॥ १६६

उत्तमं पदमथाय नीच इच्छन्त्यधोगतिम् ।
ज्ञानिनो न तथा विप्राः तव बुद्धिस्तु तादृशी ॥ १६७

जाती हूं निर्मिते पूर्वं विष्णुनाद्विजसत्तम!।
स्त्रीवं पुंस्त्वं यथा तद्वत् चतुर्वर्थश्च भूसुर! !॥ १६८