पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७०
श्रीवेङ्कटाचलमाहात्म्यम्


शेषः-- अहं समय भगवन्! बले ज्ञाने तव प्रिये ।
मत्समो नास्ति भूलोके नाके वा ब्रह्मसद्मनि ॥ १०२

सरीसृपवचः श्रुत्वा प्रहसन् फणिनं हरिः ।
‘साधुसाध्विति सम्भाव्य चोवाच फणिनां पतिम॥ १०३

श्रीभगवान्- ‘न बाणत्रेण पैौरुष्यं क्रिया नैवमुत्तरम् ।
बयबले परीक्ष्यन्तां देवाश्चेन्द्रपुरोगमाः ॥ १०४

अत्रैवोत्तरदिग्भागे पर्वतं मेरुनन्दनम् ।
स्वकायर्जुन। घट्ट बलं ते यावदस्ति हि ॥ १०५

तावतैव बलेन ने संयुक्तः सुस्थिराऽमना।
तिष्ठ भद्र ! महाभाग ! विषफूत्कारकृम्भतः ॥ १०६

श्रीकेशवचः श्रुत्वा हृष्टपुष्टतविग्रह ।
स्वकायरज्जुना बश्नन् आनन्दद्रिमहीश्वरः ॥ १०७

स्थिरो बभूव चामन्त्र्य वायु वेगवतां वरम् ।
तमालोक्याभिदयितः पर्यतं तमुपागतः । । १०८

आज्ञया वासुदेवस्य देवानां पश्यतां सताम् ।
स्वस्मिन् भगवतः प्रीतिं मवाऽतिशयितां मरुत् ॥ १०९

मदोद्धतो महावेगं चक्रे पर्वतचालने ।
न चकपे गिरिः विचित् अपि शेषेण वेष्टितः ॥ ११०

ततोऽपि सुमहावेगं चक्रे घायुः प्रकोपनः ।
संस्पर्धमानयोरित्थं शेषवा बोर्महात्मनः ॥ १११

हाहाकारो जगभूयासीत् अधरोत्तरिते तदा।
ततो ब्रह्मादिभिर्देवैः याचितोऽपि यदा भव ॥ ११२

प्रपेदे न शमं किञ्चित् तदाऽसौ फणिनसं पतिः।
जानन् भगवतथापि भावं देवांश्च तोषयन् ॥ ११३