पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४९
श्रीमदादित्यपुराणे चतुर्थोऽध्यायः


यत्कोमस्यौरभवन् भुवनानि चतुर्दश ।
कोमले नाभिकमले ब्रह्माण्डे ब्रलणाऽश्रितम् ॥ ५

श्रियःपते! कोऽपि जयेत न मायां ययजनो मुञ्चति वेदनार्थम्।
विनिर्जितास्मानमनन्तमयिनं मायापहं त्वां शरणं प्रपद्ये ॥ ६

नमेऽतक्र्याय तक्याय सगुणायागुणाय च ।
नमोऽनन्तायान्तकाय वेद्यवेद्यस्वरूपिणे ॥ ७

सिद्धिप्रदस्त्वे किल देववर्य ! त्वत्प्रेरितोऽहं तव पदमाप्तः।
त्वत्पादभक्तो बहिरन्तरात्मनः किम स्त विज्ञाप्यमशेषसाक्षिणः॥ ८

सुखं नृपालाः सुरदेवमुख्याः ब्रह्मादयस्ते पदपद्मसंस्थिताः।
त्वकिकरास्तेऽपि पृथग्धभावितः कुरुष्व शम्भो मुनिदेवमिन्न ! ॥ ९

उत्पत्यध्वन्यशरण उसलेशदुर्गान्तकप्र
व्यालोस्कृष्टे विषयमृगतृष्णास्मगेहोरुभारः ।
द्वन्द्वश्वमै खलमृगभये शोकदावेऽशंसार्थ
प्राप्तः पादौ शरणद ! कदा यामि ते कमवश्यः ॥ १०

भवाब्धितारं कटिवर्तिहस्तं स्वर्णाम्बरं रत्नविरीटकुण्डलम् ।
प्रलम्बिसूत्रोत्तममाल्यभूषितं नमाम्यहं वेङ्कटशैलनायकभ ॥ ११

जाम्बूनदैराभरणैः प्रदीप्तं वक्षःस्थले दक्षकुचोध्र्वभागे।
श्रीवत्सरस्यथितदिव्यरूपं श्रीवेङ्कटाधीशमहं प्रपद्ये ॥ १२

संस्थितं सुविमानान्तः विरिञ्च्यावैश्च सेवितम् ।
चामरव्यजनच्छत्रैः शरदिन्दुमुखं भजे ॥ १३

भक्तानुकम्पी गरुडध्वजस्तत् स्कन्धं त्वमारुह्य किरीटकुण्डली ।
पीताम्बरधारसुमन्दहासः श्रीकौस्तुभश्चक्रवराभयाहितः ॥ १४

सजयो विजयश्चैव दृश्येऽश्यः श्रुश्रुतः।
सभाषणोऽभाषणश्च वाच्योऽवाच्यो वृधोऽवृषः ॥ १५