पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४८
श्रीवेङ्कटाचलमाहात्म्यम्


इहमुत्रतुल्यसैय्यप्रदानि महतामपि ।
अपानां किमु वक्तव्यं स्वरूपोद्धवणि च ॥ ५५

प्रपञ्च पुण्डरीकाक्ष ईशं भक्तानुकपिनम् ।
लोकेतरं लोकनाथं परात्परतरं विभुम् ॥ ५६

पुण्यात् त्वद्य घ्यं विशे'दकुतोभयम् ।
भगवन् विश्ववधं भूतभव्यभवत्प्रभुम् ॥ ५७

य भूतानि जायन्ते येन सर्वमिदं ततम् ।
येन जातानि जीवक्षि ये प्राप्यन्ति महालये ॥ ५८

दंपविद्युत्तारकानिचन्द्रसूर्या देदीस्मािन् ।
यो योगैयगयेयैश्च दृश्योऽश्येऽश्वतः श्रुतः ॥ ५९

इति श्रीमदा देव्यधुराणे श्रीवेङ्कटाचलमाल्ये भगद्गुणनाम


महिमानुवर्णनं नाम तृतीयोऽध्यायः ॥




अथ चतुर्थोऽध्यायः



भगवतः विश्वरूपादिवर्णनम्

देवशर्माः-- श्रीवेक्टेश ! मस्त्रमिन् ! प्रणतार्किप्रणाशन!।
ज्ञानानन्ददयापूर्ण! विज्ञापनमिदं शृणु ॥ १

यन्मुख झजनक यद्वाइ क्षत्रतारणे ।
यदूरुभ्यां वैश्यकुलं यत्फयां सेवकोऽभवत् ॥ २

शिरसा धौरभूतस्य सहस्रांश्च नेत्रजः ।
मुखपुरन्दरोधि दिग्देवाः श्रोत्रतोऽभवन् ॥ ३

शीतांशुर्मनसो जातः प्राणाद्वायुरजायत ।
अन्तरिक्ष नान्तोिऽभूत् फयां भूमिरबापत ॥ ४