पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४०
श्रीवेङ्कटाचलमाहात्म्यम्


सर्वाण्यभूद्रम देवी देवयानन्न नसे ।
भोग्यवस्तुत्ररूपेण तत्र सेवाभिलाषिणी ॥ ६७

भनन्दम्बुधे मग्न रमते स । स्भा त्वम ।
भसे भयैव त्वं वैकठादिषु धामसु ॥ ६८

अवेकवणैः सूत्रमूर्तिमिः जलपूर्वकैः ।
त्रिदशैर्ददशदिक्पाः सेवितः समासने ॥ ६९

श्रीनिवास ! मानाथ! ततश्थजे अनुभुवम् ।
गिरीशमनःकरणे वझेष्विन्द्रादिदेवताः ॥ ७०

अध्यादींश्च ययावत् सर्वांश्चतुर्विधान् ।
मृष्ट तेष्वनराक्दिय बहिः स्थित्वऽसि पछक्रः ॥ ७१

अंयन्तभिन्नते सर्वे पृथीवा डाभकाः।
परतन्त्र्यादिदोषोदः स्वातन्त्र्यादिगुणोर्जितः ॥ ७२

निरपेक्षो नियतृप्तः पूर्णकमस्वभाद्रुह्य ।
सयकृत् सत्यसङ्कल्पो मात्रलेशेन्द्रवदितः ॥ ७३

सर्वेषां शकवं हि मुक्तमुक्तनियामकः ।
अघट्यघटने शक्तो वागर्थगुणमण्डितः ॥ ७४

अचिन्त्यश्चर्यचर्यस्य ब्रह्माण्डसर्बहि:।
अरणीयन् महतो महीयान् सर्वगः समः ॥ ७५

सर्वाधारः सर्वसाक्षी सर्वपक्ष्योऽतिमुन्दरः।
स्वतश्च सर्वज्ञः सर्वत्रामी च सर्वदः ॥ ७६

सवेशतोऽभ्यचय व्यक्ताऽयक्तः सनातनः।
शेषेऽशेषश्च निर्लिस ब्रधष्यः शाश्वतः शुभः ॥ ७७

तुर्वर्णः सदा हीनः चतुर्धर्मप्रदर्शकः ।
चतुर्मार्थदाता च चतुर्मोक्षप्रदः श्रुतः ॥ ७८