पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३४
श्रीवेङ्कटाचलमाहात्म्यम्


एवं रमाबाहिरवेदमुस्थः शक्त नासन् दर्शने कगुणानाम् ।
यस्समस्तगुणान् विष्णोर्वर्णने शक्तिवर्जितः।
अनन्तवेदस्तद्न्ः गुणास्ते स्वमितनुताः ॥ ६१

इति श्रीमदादित्यपुराणे श्रीवेष्टचलमहाल्ये देवशर्मकृत-


श्रीनिवासपदनखाग्रादिमहिमवर्णनं


नाम प्रथमोऽध्यायः ।


***


अथ द्वितीयोऽध्यायः



श्री श्रीनिवास मङ्गलविग्रहसौन्दर्यादियर्णनम्

देवशर्मा

‘इतोऽप्यथ वपदाब्जगतसौन्दर्यमद्भुतम् ।
स्वामिंस्वया प्रेरितश्चेत् यथामयनुवादये ॥ १

वक्षःश्थाऽपि रमा देवी तव पादबुजे स्थितम् ।
सैदर्थमहुनं दृष्ट्र । सुन्दरी मोहिताऽभवत् ॥ २

विसिता। द्रष्टुकामाऽथ स्वस्य नेत्रद्वयेन वै।
अशक्यं दर्शनं मत्वा त्रिरूपा च भवतुद। ॥ ३

दक्षिणे श्रीरूपिणी च वामे भूपिणी स्थिता ।
नीलरूप च तत्रैव त्रिरूपा नेत्रषट्कतः ॥ ४

पश्यन्त्यनन्यमनसा सौन्दर्यायसयनम् ।
पिबभयप्यन्वहं नापि निवृत्त। तृष्णयाऽधुना। ॥ ५

श्रीसुन्दर ! श्रीनिवास ! नाभिधश्चतुराननः ।
तव पदाम्बुजे रथसौदर्थे लग्नमानसः ॥ ६