पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३२
श्रीवेङ्कटाचलमाहात्म्यम्


गुरूक्तमर्थं जग्राह गुरुवाक्ये सदा रतः ।
मुरूपदेशो बस्यान् गुरोराज्ञां न लङ्घयेत् ॥ ४०

इत्यर्थमनुमाय प्रतस्थे शेषपर्नतम् ।
तन्न श्रीटेशस्य सुदर्शनमहादरः ॥ ४१

आनन्दज्ञानदं विष्णु आनन्दमयनामकम् ।
आनन्देन ददर्शाथ आनन्दनिलयाऽलये । ४२

विहन्तं श्रीधराख्यं नानालीलाविलसिमम् ।
भक्तदशनमात्रेण प्रसादात् मन्दहासिनम् ।
श्रीवेङ्कटेशे तं न भक्या चक्रेऽथ संस्तुतिम् ॥ ४३

श्री श्रीनिवासमुद्दिश्य देवशर्माख्यविप्रकृतस्तुतिः

दशमां

दयानिधे! दयानिधे! दयानिधे! दयानिधे । ।
नमो नमो नमो नमो नमो नमो नमो नमः ॥ ४४

श्रीपझनाभ | पझेश ! पद्मजेशेन्द्रवन्दतः।
पद्ममालिन् पद्मनेत्र ! पद्माभयदशरिभूत् ! ॥ ४५

पद्मपाणे ! पद्मपद! सर्चर्हपझसंस्थित!।
वादपद्युगलं प्रणमाम्यतिसुन्दरम् ॥ ४६
स्वत्पादपझमाह।’ अप्यनन्त ! त्रिविक्रमम् ।
यकनिष्ठ झुलिनखमण्यम्रगुणसंयुतान् ॥ ४७

अनन्तान् सुविशेषांश्च पश्यन्ती श्रीर्निरन्तरम् ।
स्तोतुकामा क्षणदीक्षा हेर्पदश्चर्यसागरे ॥ ४८

गहने गहमानाऽभूत् अननश्चयगोचरे ।
वयोपदिष्टे यः पुत्रवारसल्याचतुराननः ॥ ४९